B 320-10 Bhramarāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 320/10
Title: Bhramarāṣṭaka
Dimensions: 26.2 x 9.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2336
Remarks:
Reel No. B 320-10 Inventory No. 11655
Title Bhramarāṣṭaka
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.2x 9.9 cm
Folios 2
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title bra.rā and in the lower right-hanad margin under the word rāma
Accession No. 4/2336
Manuscript Features
Excerpts
«Complete transcript:»
śrīgaṇeśāya namaḥ || ||
bhramarāṣṭakaṃ ||
gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā
padmabhrāntyā kṣudhita madhupaḥ puṣpamadhye papāta ||
andhībhūtaḥ kusumarajasā kaṃṭakais chinnapakṣaḥ
sthātuṃ gantuṃ dvayam api sakhe naiva śakto dvirephaḥ || 1 ||
gandhāḍhyāṃ navamallikāṃ madhukaras tyaktvā gato yūthikāṃ
daivāt tāñ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ
baddhas tatra niśākareṇa vidhinā krandaty asau mūḍhadhīḥ
santoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ || 2 ||
ye ʼmī te mukulodgamād anudinaṃ tvām āśritāḥ ṣaṭpadās
te bhrāmyanti phalād bahir bahirato dṛṣṭvā na sambhāṣase |
ye kīṭās tava dṛkpatha⟨ṃ⟩ñ ca na gatās te tvatphalābhyantare
dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān || 3 ||
nītaṃ janma navīna nīrajavane pītaṃ madhu svecchayā
mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā
teneyaṃ madhugandha lūbdhamanasā (!) guñjālatāṃ (!) sevyate
hā dhig daivakṛtaṃ sa eva madhupaḥ kāṅkāṃ daśāṃ nāganaḥ || 4 ||
palāsa kusumabhrāntyā śukatuṇḍe madhuvrataḥ
patatyeṣa śukopyenaṃ jambubhrāntyā jighāṃsati || 5 ||
dṛṣṭvā sphīto bhavad alir asau lekhya padmaṃ viśālaṃ
citraṃ citraṃ kim iti kim iti vyāharan niṣpapāta ||
nāsmin gandho na ca madhukaṇā nāsti tat saukumārya
ghūrṇan mūrdhnā vata nataśirā vrīḍayā nirjagāma || 6 ||
alir asau nalinīvanavallabhaḥ
kumudinikulakelikalārasaḥ ||
vidhivaśena videśam upāgataḥ
kuṭajapuṣparasaṃ bahumanyate || 7 ||
rātrir gamiṣyati bhaviṣyati suprabhātaṃ
bhāsvān udeṣyati hasiṣyati padmajālaṃ ||
itthaṃ vicintayati koṣagate dvirephe
hā hanta hanta nalinīṃ gaja ⟪ujja⟫ ujjahāra || 8 || [[ mārttaṇḍam akhaṇḍam akhaṇḍam āvirāsīt iti vā pāṭha (!) ]]
|| iti bhramarāṣṭakaṃ samāptam || || || śubham || || (fol. 2r1–7)
Microfilm Details
Reel No. B 320/10
Date of Filming 12-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks text on the exposure 3
Catalogued by JU/MS
Date 14-07-2006
Bibliography