B 320-10 Bhramarāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 320/10
Title: Bhramarāṣṭaka
Dimensions: 26.2 x 9.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2336
Remarks:


Reel No. B 320-10 Inventory No. 11655

Title Bhramarāṣṭaka

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2x 9.9 cm

Folios 2

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title bra.rā and in the lower right-hanad margin under the word rāma

Accession No. 4/2336

Manuscript Features

Excerpts

«Complete transcript:»

śrīgaṇeśāya namaḥ || || 

bhramarāṣṭakaṃ || 

gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā

padmabhrāntyā kṣudhita madhupaḥ puṣpamadhye papāta || 

andhībhūtaḥ kusumarajasā kaṃṭakais chinnapakṣaḥ

sthātuṃ gantuṃ dvayam api sakhe naiva śakto dvirephaḥ || 1 || 

gandhāḍhyāṃ navamallikāṃ madhukaras tyaktvā gato yūthikāṃ

daivāt tāñ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ

baddhas tatra niśākareṇa vidhinā krandaty asau mūḍhadhīḥ

santoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ || 2 || 

ye ʼmī te mukulodgamād anudinaṃ tvām āśritāḥ ṣaṭpadās

te bhrāmyanti phalād bahir bahirato dṛṣṭvā na sambhāṣase | 

ye kīṭās tava dṛkpatha⟨ṃ⟩ñ ca na gatās te tvatphalābhyantare

dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān || 3 || 

nītaṃ janma navīna nīrajavane pītaṃ madhu svecchayā

mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā

teneyaṃ madhugandha lūbdhamanasā (!) guñjālatāṃ (!) sevyate

hā dhig daivakṛtaṃ sa eva madhupaḥ kāṅkāṃ daśāṃ nāganaḥ || 4 || 

palāsa kusumabhrāntyā śukatuṇḍe madhuvrataḥ

patatyeṣa śukopyenaṃ jambubhrāntyā jighāṃsati || 5 || 

dṛṣṭvā sphīto bhavad alir asau lekhya padmaṃ viśālaṃ

citraṃ citraṃ kim iti kim iti vyāharan niṣpapāta || 

nāsmin gandho na ca madhukaṇā nāsti tat saukumārya

ghūrṇan mūrdhnā vata nataśirā vrīḍayā nirjagāma || 6 || 

alir asau nalinīvanavallabhaḥ

kumudinikulakelikalārasaḥ || 

vidhivaśena videśam upāgataḥ

kuṭajapuṣparasaṃ bahumanyate || 7 ||

rātrir gamiṣyati bhaviṣyati suprabhātaṃ

bhāsvān udeṣyati hasiṣyati padmajālaṃ || 

itthaṃ vicintayati koṣagate dvirephe

hā hanta hanta nalinīṃ gaja ⟪ujja⟫ ujjahāra || 8 || [[ mārttaṇḍam akhaṇḍam akhaṇḍam āvirāsīt iti vā pāṭha (!) ]]

|| iti bhramarāṣṭakaṃ samāptam || || || śubham || || (fol. 2r1–7)

Microfilm Details

Reel No. B 320/10

Date of Filming 12-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposure 3

Catalogued by JU/MS

Date 14-07-2006

Bibliography